A 1378-9(2) Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/9
Title: Pāṇḍavagītā
Dimensions: 27.5 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2519
Remarks:


Reel No. A 1378-9 MTM Inventory No.: 94132

Title Pāṇdavagītā

Subject Vedānta?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols.7r–7v

Size 25.5 x 11 cm

Folios 1

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title pā.gī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/2519

Manuscript Features

Excerpts

Beginning

-ṣṇāya vāsudevāya haraye paramātmane ||

praṇatakleśanāśāya goviṃdāya namo namaḥ ||56 ||

kāśyapa (2) uvāca ||

kṛṣṇānusmaraṇād eva pāpasaṃghātapaṃjaraṃ ||

śatadhā bhedam āpnoti girīr vajrahato yathā || (3) 57 ||

duryodhana uvāca ||

jānāmi dharmaṃ na ca me pravṛttir

jānāmi pāpaṃ na ca me nvṛttiḥ ||

kenāpi devena (4) hṛdi sthitena

yathā niyukto smi tathā karomi || 58 || (fol. 7r1–4)

End

vaiśaṃpāyana uvāca ||

yatra yogeśvaraḥ kṛṣṇo yatra (5) pārtho dhanurddharaḥ ||

tatra śrī (!) vijayobhūtir dhruvānītir matir mama || 65 ||

agnir uvāca ||

harīr hara(6)ti pāpāni duṣṭācitter (!) api smṛtaḥ ||

anichayāpi (!) saṃpṛṣṭo dahateva (!) hi pāvakaḥ || 66 ||

parāśa(7)ra uvāca ||

sakṛd uccaritaṃ yena harir ity akṣaradvayaṃ ||

baddhaḥ parikaras tena mokṣāya gamanaṃ prati || 67 || (fol. 7v4–7)

Colophon

Microfilm Details

Reel No. A 1378/9c

Date of Filming 24-11-1989

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 8–9

Catalogued by MS/SG

Date 17-08-2006

Bibliography